श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहि।
यदुक्तय स्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥
स्वति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थितीः।
स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः॥
यस्या वीक्ष्यमुखं तदिङ्गितपराधीनो विधत्तेऽखिलं।
क्रीडेयं खलु नान्यथास्य रसदा स्यादैकरस्यात्तया॥१॥
हे श्रीर्देवि समस्तलोकजननीं त्वां स्तोतु मीहामहे।
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम्॥
भक्तिं बर्द्धय नन्दयाऽऽश्रितमिमं दासं जनं तावकं।
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृते स्ते स्याम चामी वयम्॥२॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्नदीयान्गुणा।
नन्यत्र त्वसतोधिरोप्य भणितिःसा तर्हि बन्ध्यात्वयि॥
सम्यक् सत्यगुणाभिवर्णनमथो ब्रूयुः कथं ताद्दृशी।
वाक् वाचस्पतिनाऽपि शक्यरचना त्वत्सद्गुणार्णोनिधौ॥३॥
ये वाचांमनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः।
तानेव प्रतिसांम्बुजिह्वमुदिता है मामिका भारती॥
हास्यं तत्तु न मन्महे नहि चकोर्य्येकाखिलां चन्द्रिकां।
नालं पातुमिति प्रग्रृह्यरसना मासीत सत्यां तृषि॥४॥
क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोप्यनीहोऽपि ते।
कीर्तिं देवि लिहन्नहं नच विभेम्यज्ञो न जिह्रेमि च॥
दुष्येत्सा तु न तावता न हि शुना लीढापि भागीरथी।
दुष्येच्छ्वापि न लज्जते न च विभेत्यार्तिस्तु शाम्येच्छुनः॥५॥
ऐश्वर्यं महदेव वाल्पमथवा दृश्येत पुसां हि यत्।
तल्लक्ष्म्याः समुदीक्षणात्तव यतःसार्वत्रिकं वर्तते॥
तेनैतेन नविस्मयेमहि जगन्नाथोऽपि नारायणो।
धन्यं मन्यत ईक्षणात्तव यतःस्वात्मानमात्मेश्वरः॥६॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्य्य लावण्ययोः।
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते॥
तत्सर्वं त्वदधीनमेव हि यतःश्रीरित्यभेदेन वा।
यद्वा श्रीमदितीद्दृशेन वचसा देवि प्रथामश्नुते॥७॥
दिवि त्वन्महिमावधि र्न हरिणा नापि त्वया ज्ञायते।
यद्यप्येवमथापि नैव युवयोःसर्वज्ञता हीयते॥
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदु।
र्व्योमाम्भोजमिदन्तया किल विदन्भ्रान्तोऽयमित्युच्यते॥८॥
लोके वनस्पति वृहस्पति तारतम्यं।
यस्याः कटाक्ष परिणाम-मुदाहरन्ति॥
सा भारती भगवती तु यदीय दासी।
तां देवदेवमहिषीं श्रियमाश्रयामः॥९॥
यस्याः कटाक्ष मृदुवीक्षण दीक्षणेन।
सद्यः समुल्लसित पल्लवमुल्ललासः॥
विश्वं विपर्य्ययसमुत्थ विपर्य्ययं प्राक्।
तां देवदेवमहिषीं श्रियमाश्रयामः॥१०॥
यस्याः कटाक्षविक्षाक्षण लक्ष्यंलक्षितामहेशा: स्युः।
श्रीरंगराजमहिषी सा मामपि वीक्षतां लक्ष्मीः॥
॥ इति श्रीस्तवः ॥