मुक्तमङ्गलम् उत्तरा आरती

शालग्राममहाक्षेत्रे निवासायमहात्मने।

श्रीभूनीलादिनाथाय, मुक्तिनाथाय मङ्गलम् ॥

श्रियः कान्ताय देवाय कल्याणनिधयेर्थिनाम्।

श्रीवैकुण्ठनिवासाय श्रीनिवासाय मङ्गलम्॥

लक्ष्मीशविभ्रमलोल सुभ्रूविभ्रमचक्षुषे

चक्षुसे सर्वलोकानां वेंकटेशाय मङ्गलम्॥

सुस्मितायसुनाशाय सुदृशे सुन्दरभ्रुवे

सुललाटकिरीटाय रङ्गराजाय मङ्गलम् ॥

कमलाकुचकस्तुरी कर्दमाङ्कित वक्षसे।

यादवाद्रि निवासाय सम्पत्पुत्राय मङ्गलम् ॥

मङ्गलं कोशलेन्द्राय महनीय गुणाब्धये

चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥

श्रीमद्गोपालपालाय गोदाभीष्टप्रदायिने

श्रीसत्यासहितायास्तु कृष्णदेवाय मङ्गलम् ॥

नीलाचल निवासाय नित्याय परमात्मने।

सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥

आप्तकामाय पूर्णाय पुरुषोत्तमवासिने।

परस्मै पुरुषायास्तु जगन्नाथाय मङ्गलम् ॥

श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे।

नन्दनन्दन सुन्दर्यैगोदायै नित्य मङ्गलम् ॥

आजन्मन षोडशाब्दस्तन्याद्यनभिलाषिणे ।

श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ॥

कुरेशकुरुकानाथ दाशरथ्यादिदेशिकैः।

तच्छिष्याभ्यर्थिने तस्मै यतिराजाय मङ्गलम् ॥

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः।

सर्वैश्चपूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्।

मङ्गलंगुरुवर्याय मङ्गलंगुणसिन्धवे ।

वादिभीतिकरार्याय नित्यश्रीर्नित्य मङ्गलम् ॥

Share on Facebook