शालग्राममहाक्षेत्रे निवासायमहात्मने।
श्रीभूनीलादिनाथाय, मुक्तिनाथाय मङ्गलम् ॥
श्रियः कान्ताय देवाय कल्याणनिधयेर्थिनाम्।
श्रीवैकुण्ठनिवासाय श्रीनिवासाय मङ्गलम्॥
लक्ष्मीशविभ्रमलोल सुभ्रूविभ्रमचक्षुषे
चक्षुसे सर्वलोकानां वेंकटेशाय मङ्गलम्॥
सुस्मितायसुनाशाय सुदृशे सुन्दरभ्रुवे
सुललाटकिरीटाय रङ्गराजाय मङ्गलम् ॥
कमलाकुचकस्तुरी कर्दमाङ्कित वक्षसे।
यादवाद्रि निवासाय सम्पत्पुत्राय मङ्गलम् ॥
मङ्गलं कोशलेन्द्राय महनीय गुणाब्धये
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥
श्रीमद्गोपालपालाय गोदाभीष्टप्रदायिने
श्रीसत्यासहितायास्तु कृष्णदेवाय मङ्गलम् ॥
नीलाचल निवासाय नित्याय परमात्मने।
सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥
आप्तकामाय पूर्णाय पुरुषोत्तमवासिने।
परस्मै पुरुषायास्तु जगन्नाथाय मङ्गलम् ॥
श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे।
नन्दनन्दन सुन्दर्यैगोदायै नित्य मङ्गलम् ॥
आजन्मन षोडशाब्दस्तन्याद्यनभिलाषिणे ।
श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ॥
कुरेशकुरुकानाथ दाशरथ्यादिदेशिकैः।
तच्छिष्याभ्यर्थिने तस्मै यतिराजाय मङ्गलम् ॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः।
सर्वैश्चपूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्।
मङ्गलंगुरुवर्याय मङ्गलंगुणसिन्धवे ।
वादिभीतिकरार्याय नित्यश्रीर्नित्य मङ्गलम् ॥