श्री वरदवल्लभास्तोत्रम् (श्रीचतुश्लोकी)

यत्पादाम्भोरुहध्यान विध्वस्ताशेषकल्मषः
वस्तुतामुपयातोहं यामुनेयं नमामि तम्॥

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽसनं वाहनम्
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी॥
ब्रह्मेशादिसुरव्रजस्सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति! ब्रू मः कथं त्वां वयम्॥१॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभो ऽपि प्रभु—
र्नालं मातुमियत्तया निरवधिं नित्यानुकू लं स्वतः॥
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि! लोकनाथदयिते दान्ते दयान्ते विदन्॥२॥

ईषत्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते
नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम्॥
श्रेयो न ह्यरविन्दलोचनमनः कान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित्॥ ३ ॥

शान्तानन्तमहाविभूति परमं यद्ब्रह्मरूपं हरे:
मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम्॥
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता—
न्याहु स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते॥४॥

आकारत्रयसम्पन्नामरविन्दनिवासिनीम्
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम्॥

॥ इति श्री वरदवल्लभास्तोत्रम् ॥

Share on Facebook