भगवानको तनियन – श्री लक्ष्मी नारायण मन्दिर
हरीशवर्ग, पेन्सीलभेनिया

वैक्रमे पिङ्गले चाब्दे नासत्याम्बर दन्ति खे ।

शुक्रमासे शुक्लपक्षे पञ्चम्यां पुष्यतारके ॥ १॥

देशे चामेरिकाराज्ये पेन्सीलभेनिये वरे ।

नद्या: सुदर्शनी नाम्न्याः रम्ये पूर्वोत्तरे तटे ॥२॥

हरीशवर्गे नगरे प्रार्थितो केशवादिभि ।

रन्यैर्भागवतैश्चैव दयार्द्रीकृत चेतसः ॥३॥

शठारियतिराड् सौम्यजामातृ-सूरिभिस्तथा ।

श्री भू गोदादि सहितो जातो नारायणः स्वयम् ॥४॥

श्री भूमी देविगोदा शठरिपुयतिराड् रम्यजामातृ वर्यैः ।

अण्णा श्रीवादिभीकृद्वरवरमुनि पादाब्ज युक्तैस्तथान्यैः ।

योगीराजेति नामा गुरुवर जगदाचार्य सूर्यादिभिश्च

स्वीकर्त्रे विग्रहार्चां सुलभगुणवशात् कामये मंगलानि ॥५॥

Share on Facebook